Go To Mantra

अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रव॑: ॥

English Transliteration

abhy arṣa vicakṣaṇa pavitraṁ dhārayā sutaḥ | abhi vājam uta śravaḥ ||

Pad Path

अ॒भि । अ॒र्ष॒ । वि॒ऽच॒क्ष॒ण॒ । प॒वित्र॑म् । धार॑या । सु॒तः । अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥ ९.५१.५

Rigveda » Mandal:9» Sukta:51» Mantra:5 | Ashtak:7» Adhyay:1» Varga:8» Mantra:5 | Mandal:9» Anuvak:2» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (विचक्षण) हे सर्वज्ञ परमात्मन् ! (सुतः) ध्यानविषय किये गये आप (धारया पवित्रम् अभ्यर्ष) आनन्द की धारा से पवित्र हुए अन्तःकरण में निवास करिये और (वाजम्) अन्नादि ऐश्वर्य तथा (उत श्रवः) सुन्दर कीर्ति को (अभि) प्रदान करिये ॥५॥
Connotation: - इस मन्त्र में परमात्मा से ऐश्वर्यप्राप्ति की प्रार्थना की गई है ॥५॥ बह ५१ वाँ सूक्त और ८ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (विचक्षण) हे सम्पूर्णवित्परमात्मन् ! (सुतः) सम्यग्ध्यातो भवान् (धारया पवित्रम् अभ्यर्ष) आनन्दधारया पूतीभूतेऽन्तःकरणे निवसतु। अथ च (वाजम्) अन्नाद्यैश्वर्यम् एवं (उत श्रवः) सुयशांसि च (अभि) प्रददातु ॥५॥ इत्येकपञ्चाशत्तमं सूक्तमष्टमो वर्गश्च समाप्तः ॥